Welcome to HSS Sewa, Norway

Ishwar Chintan

Home  /  Ishwar Chintan

 

ईश चिन्तन


ॐ भूर्भुवः स्वः। तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात्॥१॥
om bhūrbhuvaḥ svaḥ | tatsaviturvareṇyam bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||1||
O Almighty! You are the giver of life, the remover of pains and sorrows, the bestower of happiness. O Creator of the Universe, may we receive the supreme sin-destroying light. May You guide our intellect in the right direction.
ॐ सच्चिदानन्दरुपाय नमोऽस्तु परमात्मने।
ज्योतिर्मयस्वरुपाय विश्वमांगल्यमूर्तये॥२॥

om saccidānandarupāya namo’stu paramātmane |
jyotirmayasvarupāya viśvamāṅgalyamūrtaye ||2||
I bow the to the Supreme Ātman, who is the form of Truth, Consciousness, and Bliss; who is a Being of Light; and who is the image of Universal Good.
प्रकृतिः पञ्च भूतानी ग्रहा लोका स्वरास्तथा।
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्॥३॥

prakṛtiḥ pañca bhūtānī grahā lokā svarāstathā |
diśaḥ kālaśca sarveṣāṁ sadā kurvantu maṅgalam ||3||
May the components of Nature —the five elements; the planets; and the worlds; the musical notes; the directions; and time — cause perpetual good for us.
रत्नाकराधौतपदां हिमालयकिरीटिनीम्।
ब्रह्मराजर्षीरत्नाढ् यां वन्दे भारतमातरम्॥४॥
ratnākarādhautapadāṁ himālayakirīṭinīm |
brahmarājarṣīratnāḍh yāṁ vande bhāratamātaram ||4||
Our salutations to Bharata Mata whose feet are washed by the waves of the ocean, who is crowned by the snowy Himalayas, whose illustrious children have distinguished themselves as brahmarishis and rajarishis.
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥५॥
īśāvāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat |
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||5||
The entire universe is pervaded by the Almighty, for the reason that it is dependent upon primordial nature, which in its turn is also pervaded by that Almighty. That Almighty alone its thus independent without a beginning or end. For this reason, enjoy whatever is given to you by the Almighty, protect the Self by renunciation, access it by passive awareness, and lust not after the wealth of others.
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सञ्जानाना उपासते॥६॥

saṁgacchadhvaṁ saṁvadadhvaṁ saṁ vo manāṁsi jānatām |
devā bhāgaṁ yathā pūrve sañjānānā upāsate ||6||
Walk together. Talk together. Let your minds apprehend together,
like the Devas concurred and accepted their portions of sacrifice.
समानो मन्त्रः समितिः समानी समानं मनः सहचित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि॥७॥
samāno mantraḥ samitiḥ samānī samānaṁ manaḥ sahacittameṣām |
samānaṁ mantramabhimantraye vaḥ samānena vo haviṣā juhomi ||7||
Common be their prayer. Common be their receipt, purpose, and desire.
I repeat for you their common prayer. I offer you a common oblation.
समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनोः यथा वः सुसहासति॥८॥

samānī va ākūtiḥ samānā hṛdayāni vaḥ |
samānamastu vo manoḥ yathā vaḥ susahāsati ||8||
Common be your intention. Common be your hearts’ wishes.
Common be your thoughts so that there may be union among you.
असतो मा सद् गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय॥९॥
asato mā sad gamaya tamaso mā jyotirgamaya
mṛtyormā’mṛtaṁ gamaya ||9||
Lead me from unreal to real. Lead me from darkness to light.
Lead me from mortality to immortality.
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥१०॥

pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||10||
That (Absolute Brahman) is Infinite. This (Manifested Brahman) is also Infinite.
This Infinite has manifested from that Infinite.
With Infinite being removed from Infinite, only Infinite remains.
न त्वहं कामये राज्यं न स्वर्गम् नापुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्॥११॥
na tvahaṁ kāmaye rājyaṁ na svargaṁ naapunarbhavam |
kāmaye duḥkhataptānāṁ prāṇināmārtināśanam ||11||
I do not desire a kingdom, heaven, or the end of rebirth.
I only desire that all beings afflicted by misery become happy.
जीवने यावदादानं स्यात् प्रदानं ततोधिकं |
इत्येषा प्रार्थनाSस्माकं भगवन् परिपूर्यताम् ॥१२॥
jīvane yāvadādānaṁ syāt pradānaṁ tathodhikam |
ityeṣā prārthanā’smākaṁ bhagavan paripūryatām ||12||
The principle of giving more than what we receive is the ideal for life.
O Almighty, fulfill this prayer of ours.
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कष्चिद्दुःखभाग् भवेत्॥१३॥
sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaṣcidduḥkhabhāg bhavet ||13||
Let all be happy. Let all be free from diseases. Let all see auspiciousness in all. Let none suffer from grief.

ॐ शान्तिः शान्तिः शान्तिः॥
om śāntiḥ śāntiḥ śāntiḥ ||
Select your currency
EUR Euro
NOK Norwegian krone